B 75-28 Vedāntasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/28
Title: Vedāntasāra
Dimensions: 24 x 14 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5521
Remarks:


Reel No. B 75-28 Inventory No. 86446

Title Vedāṃtasāra

Author Advaiteṃdrayati

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios are: 1–2

Size 24.5 x 14.0 cm

Folios 12

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation vedāṃta and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5521

Manuscript Features

Excerpts

Beginning

-/// 

vinā mumukṣāṃ viphalāni tāni

nāsāhīnasyeva bhūṣāviśeṣaḥ || 22 ||

«Sub-colophon:»

iti śrīmatparama(2)haṃsaparivrājakācāryavaryaśrīmat(brahmeṃdra)pādaśiṣyādvaiteṃdraviracite vedāṃtasāre anu(3)baṃdhacatuṣṭayanirūpaṇaṃ nāma prathamaṃ prakaraṇaṃ || 1 ||

etair yuktaḥ sādhanair upāpatatyaḥ (!)

(4) kaścic chiṣyaḥ śrīguruṃ prāha bhaktyā ||

dehe pīḍā dhātukāpāt (!) jvarādeḥ

proktaḥ sadbhis tā(5)pa ādhyātmasaṃjñaḥ || 1 || (fol. 3r1–5)

End

guruṃ vinā tu yo dhīte brāhmaṇo jñānadurmadāt ||

tasyāyaṃ jñāna(8)do na syād vinā vatsaṃ yathā tu gauḥ || 36 ||

śūdrādīnāṃ tu yo dadhyād brāhmaṇo jñānadurbalaḥ ||

(9) sa yāti narakān ghorān yāvac caṃdradivākarau || 37 || (fol. 14v7–9)

Colophon

iti śrīmatparamahaṃsapa(10)rivrājakācāryavaryaśrīmat(brahmeṃdra)śiṣyādvaiteṃdrayativiracite vedāṃtasāre śra(11)vaṇādilakṣaṇanirūpaṇaṃ nāma ṣaṣṭhaṃ prakaraṇaṃ samāptam || ❁ ❁ ❁ || (fol. 14v9–11)

Microfilm Details

Reel No. B 75/28

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-12-2005

Bibliography